Category: Uncategorized

ஸ்ரீ க்ருஷ்ணமூர்த்தி கமலாம்பாவின் சரம ஸ்லோகம்ஸ்ரீ க்ருஷ்ணமூர்த்தி கமலாம்பாவின் சரம ஸ்லோகம்

எங்கள் தந்தையின் (தாயாதி ) சகோதரரான ஸ்ரீவத்ச கோத்திரத்தை சேர்ந்த ஸ்ரீ கிருஷ்ண சர்மாவின் மகனான வெங்கடேஷ சர்மாவின் பேரன் ஸ்ரீ வெங்கடேஷ சர்மா நீண்ட காலத்திற்கு ...

श्री क्रुश्णमूर्ती कमलांबिकाभ्यां चरम श्लोक:श्री क्रुश्णमूर्ती कमलांबिकाभ्यां चरम श्लोक:

वेङ्कटेश्वर शरमणस्य नप्त्रे श्री कृष्ण शर्मणस्य पुत्रे श्रीवत्स गोत्रो भूत्वा अस्माकं पितु: (दायत) भ्राता श्री वेङ्कटेश शर्मा बहुकाल पूर्वम् पित्रुलोखम् ...

श्री लाडू किशोर शर्मणस्य चरम श्लोक:श्री लाडू किशोर शर्मणस्य चरम श्लोक:

Please click here for audio. उत्कल देशे जयनगर प्रदेशे साम: शाखे गौतम गोत्रोध्भवाय मान्य श्री लाडू किशोर त्रिपाठी शर्मा उत्तम ...

श्रीशुभकृत् नामसंवत्सरस्य सूर्यसिद्धान्त पञ्चाङ्गंश्रीशुभकृत् नामसंवत्सरस्य सूर्यसिद्धान्त पञ्चाङ्गं

श्रुति स्मृति पुराणानाम् आलयम करुणालयम्।नमामि भगवत्पादम शंकरं लोक शंकरम्॥ अपारकरुणा सिन्धुम् ञानदम् शान्तरूपिणम्।श्रीचन्द्रशेखर गुरुम् प्रणमामि मुदान्वहम्॥ तिथेश्च श्रियम् आप्नोति वारात्आयुष्यं ...

Shbuhakruthu Year – Chaitra Sroutha VaarthaShbuhakruthu Year – Chaitra Sroutha Vaartha

सर्वेभ्य: आहिताग्निभ्य: शुभकृन्नामसौरमाणसंवत्सरपुण्यकाले शुभेस्मिन् सन्दर्भे भार्गवादिपञ्चार्षेयप्रवरान्वित-श्रीवत्ससगोत्र: आपस्तम्बसूत्र: तैत्तिरीयशाखाध्यायी मनिकण्ठशर्मा सभक्तिकान् अनेककोटिनमस्कारान् समर्पयतः முத்தீயால் வேள்வி செய்யும் இருபிறப்பாளர் அந்தணர்கள் அனைவருக்கும் அடியேன் மணிகண்டன் ...

Yagna tatwa Prakashika – AgnyAadhAna NirupanamYagna tatwa Prakashika – AgnyAadhAna Nirupanam

Page – I॥ श्रीः॥ ॥ श्रीगणेशाय नमः ।।॥ यज्ञतत्त्वप्रकाशः ॥महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः अग्न्याधेयादिचातुर्मास्यान्तहविर्यज्ञनिरूपणरूपः॥ प्रथमो भागः ॥चञ्चचन्द्रकलानिरन्तरवहत्पीयूषधारोक्षितोगङ्गोत्तुङ्गतरङ्गभङ्गनिवहक्लियत्कपर्दोज्ज्वलः ।कल्याणैकनिधिर्जगत्यसुमतां तापत्रयोन्मूलनंकुर्वन्छ्रेय इहादधातु जगतां क्षेमकरश्शङ्करः ॥जगस्थित्युद्भवलया ...