श्री लाडू किशोर शर्मणस्य चरम श्लोक:

Categories:

Please click here for audio.

उत्कल देशे जयनगर प्रदेशे साम: शाखे गौतम गोत्रोध्भवाय मान्य श्री लाडू किशोर त्रिपाठी शर्मा उत्तम ब्रह्मण कुले जनित्वा नित्य सन्ध्यावन्दन शालग्राम आराधनादि कर्माणि सम्यक् कृत्वा जीवितवान्|
ते धर्मस्य परिपालनार्थम् श्रीमति प्रशान्त्या सहा गृहस्ताश्रमं स्वीक्रुत्वा पुत्री चतुष्टयानि वा उपेन्द्र प्रसाद त्रिपाठि नाम पुत्रं अपि जनयित्वा , पालयित्वा , विवाहं कुर्त्वा सर्वे कर्तव्यानि सम्यक् रूपेण पालितवान् !


अन्त्य क्षण पर्यन्तं अपि निरतं – भगवद् गीता श्री विष्णु सहस्रनामौ च पठनं विना पानीयं अपि न स्वीकृतवान् |
संस्कृत अध्यापक रूपेण उद्योगं कृत्वा तस्य परिवारस्य सम्यक् रूपेण रक्षितवान्!
शोभकृन्नाम संवत्सरे दक्षिनायणे पुण्यकाले वर्षर्तौ शुक्लपक्षे भाद्रप्रद मासे प्रथमायां पुण्य थिथौ शनि वासरे प्रातक्काले सर्वानुष्टानि सम्यग् कृत्वा च श्रीमत् जगन्नातस्य चरणयो : प्राप्तवान् |
श्री लाडू किशोर त्रिपाठि शर्मणस्य इच्चानुसारेण पूरी क्षेत्रे तस्य इच्छानुसारं अन्त्य क्रियाणि सर्वे तस्य पुत्र: उपेन्द्र त्रिपाठी बहु श्रद्धया सम्यक् कृतवान् |
कर्म सन्यासेरिव जीवित्वा उत्तम गतिम् प्राप्त्वा परंधामे वसत्भ्य: मम स्वशुराय
अनेक कोटि नमस्काराणि अपि अहं समर्पयामि|

इदानीम् वयं श्री कृष्णस्य गीता स्लोकस्य स्मृतिं कुर्वन्ते |
“प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् सतं परं पुरुषमुपैति दिव्यम् “

अचलेन मनसा भक्ति योगस्य फलेन सहा श्री लाडू किशोर महोदय वर्या: श्रीमत् जगन्नातस्य लोकं प्राप्तवान् !

सर्वं कृष्णार्पणं अस्तु |
जय जय श्री जगन्नाथ!
हर हर शंकर जय जय शंकर|