श्रीशुभकृत् नामसंवत्सरस्य सूर्यसिद्धान्त पञ्चाङ्गं

Categories:

श्रुति स्मृति पुराणानाम् आलयम करुणालयम्।
नमामि भगवत्पादम शंकरं लोक शंकरम्॥

अपारकरुणा सिन्धुम् ञानदम् शान्तरूपिणम्।
श्रीचन्द्रशेखर गुरुम् प्रणमामि मुदान्वहम्॥


तिथेश्च श्रियम् आप्नोति वारात्आयुष्यं वर्धनम् ।
नक्षत्रात् हरते पापं योगात् रोग निवारणम् ।
करणात् कार्य सिध्दिश्च पञ्चाङ्ग पठनात् फलम् ॥

स्वस्ति श्रीः सूर्यसिद्धान्तमतेन समस्तजगदुत्पत्तिस्थितिलयनियमन-ज्ञानाज्ञानबन्धमोक्षकारणस्य श्रीमहाविष्णोर्नाभिकमलोद्भवस्य
चतुर्मुखब्रह्मणः परमायुः वर्षशतम्। तत्र पूर्वार्धं गतम् ।

उत्तरार्धे प्रथमवर्षे प्रथममासे प्रथमदिने श्वेतवराहकल्पसंज्ञे प्रथमकल्पे अह्नि त्रयोदशघटिकाः द्विचत्वारिंशत् पलानि च व्यत्यायन् ।
कृतत्रेताद्वापरकलियुगैरेकं महायुगं भवति ।

तैरेकसप्ततिमहायुगैः एकं मन्वन्तरम् । तैश्चतुर्दशभिरेकः कल्पः । तत् ब्रह्मणो दिनम् ।
तावती रात्रिः। एतादृशैः षष्ट्यधिकशतत्रयदिवसैरेकः ब्रह्मणो वर्षः ।
वर्तमानब्रह्मणो दिनमध्ये

  • १. स्वायम्भुवः,
  • २. स्वारोचिषः,
  • ३. उत्तमः,
  • ४.तापसः,
  • ५.रैवतः,
  • ६.चाक्षुषः एवं षण्मनवो गताः ।

इदानीं वर्तमानः सप्तमो वैवस्वतो मनुः। वैवस्वतमन्वन्तरेऽपि एकसप्ततिमहायुगमध्ये
सप्तविंशतिमहायुगानि गतानि। अष्टाविंशतितमेऽपि महायुगे कृतत्रेताद्वापराख्यास्त्रयो युगपादाः गताः।

किञ्चित् कलियुगमपि गतम् ॥

शुभकृत् नामसंवत्सरफलम्
धनधान्ययुता धरा भृश पशुवृद्धिर्मघवाऽम्बुदोऽनिशम् ।
समुपात्तविवाहमगलाः शुभकृन्नाम्नि नरा निराकुलाः।

राजा शनिः

अथ शुभकृत् नामसंवत्सरस्य राजादयः
राण्मन्दः सचिवो बृहस्पतिरतः शुक्रश्च धान्याधिपः
सैन्येशोऽब्जसुतः स उच्छुभकृति त्वेवार्घमेघाधिपः ।
पृथ्वीजो रसराट् च नौरसपतिः सौरिश्च सस्याधिपः
सूर्यो वेदयुगाङ्करातिपमिते शाके ग्रहा नायकाः ॥

फलधान्यजलादिकाल्पता जनता तस्कररोगपीडिता।
क्षितिपालगणो रणे रतः क्षितिपालो यदि भानुमत्सुतः ॥
मन्त्री गुरुः

पयोधरा भूरि दिशति पाथो थानी कणाद्यैर्जनमुद्विधात्री।
पथ्वीभृतां संपदतीव पृथ्वीमंत्री यदा स्यात्सुरराजमंत्री॥

सेनाधिपः बुधः

खंडांबुवृष्टिर्गदचौरभीतिः क्षितीश्वराणां रणकर्मसक्तिः।
गवामदुग्ध कणपुष्पनाशश्चेदनथान्याधिपतिर्दिनेशः।

अपरसस्याधिपः गुरुः
भूभृतामिह कदापि न मन्युभूरि वर्षति जलं शतमन्युः ।
भूमिदेवनिचयोऽभिमतेज्यः स्याद्यदा चरमधान्यप ईज्यः ॥

धान्याधिपः शुक्रः

धान्यानि जलजातीनां श्याममुद्गप्रियंगवः ।
पांडुभूमिस्तु फलिता शुक्रे धान्याथिपे सति ॥

अर्घाधिपः बधः
अर्घाधिनाथे रजनीकरात्मजे वृष्ट्याऽर्घसस्यानि बहूनि च स्युः ।
कुमारपाखंडिजनेंद्रजालिकाः प्रभूतहास्या न तथा परे जनाः ॥
मेघाधिपः बधः

क्वचिदामयेन विकलं नृकुलं लिपिकाव्यविद्गणकबुद्धिरलम् ।
जलवृष्टितः सकलथान्यभृतिः शशिनंदनो यदि पयोदपतिः ॥
रसाधिपः कुजः

मधुपुष्पजलात्ययस्तदा रसराजो वसुधात्मजो यदा।
सुवर्णरौप्यादि निगूढभाव प्रयाति कीलालमतीव तुच्छम् ॥
नीरसाधिपः शनिः

भुंगाश्मपललं दारुलोहपात्राणि यानि च।
अनघु यांति सर्वत्र शनी नीरसनायके ।

नक्षत्रकन्दायफलम्

विषमे चार्थलाभः स्यात् समे तु समता भवेत् ।
शून्ये शून्यफलं प्रोक्तं वर्षल्यशफलं क्रमात् ॥
आदिशून्ये महाव्याधिः मध्यशून्ये महद्भयम्।
अन्त्यशून्ये वित्तनाशः त्रिशून्ये च महाभयम् ॥

मेषादिराशीनां आय-व्ययफलम

सूर्यसिद्धान्तरीत्या मेषसङ्कमणं, तत्फलम्

चैत्र शुक्ल त्रयोदशी 14-4-2022 गुरुवासरे दिवा ११.५० घटीसमये रवेर्निरयणमेषसङ्क्रमण भवति।

चैत्रमासे सिते पक्षे त्रयोदश्यां गुरोर्दिने।
दिवा द्वादशनाडीषु मेषभं याति भास्करः ।
दिवा चेन्मेषसङ्क्रान्तिरनर्घकलहप्रदा॥

सूर्यसिद्धान्तरीत्या मकरसङ्क्रमणं, तत्फलम्

स्वस्ति श्रीगतशालिवाहनशके 1944 शुभकृत् संवत्सरे पौषमासे कृष्णपक्षे अष्टम्यां स्थिरवासरे 14-1-2023 सूर्यमण्डलोदयमारभ्य ४०.३२ घटीसमये रवेः मकरसंक्रमण तैतिलकरणे संभवति।
तदुक्तवाहनादिकं लिख्यते। वाहनं रासभः, उपवाहन मेषः, सुभिक्षं भवति।
शयाना, श्वेतवस्त्रधारणं, भूर्जपत्रकञ्चकधारणं, दण्डधारणं मृल्लेपन, कांस्यपात्रे पक्वान्नभक्षणं, तालपुष्पधारणं, पक्षिजातिः, यवतिः, वज्रभूषणं, वारनाम-राक्षसी, नक्षत्रनाम-मन्दाकिनी, पश्चिमत: आगमनं, पूर्वे गमनं, आग्नेय्यां दृष्टिः, नर्तकानां विनाशः ।

आगमे च भवेत् सौख्यं गमने दुःखदायकम्।
दर्शने च भवेद् हानिः सङ्क्रान्तिफलमादिशेत् ॥
यानि यानि च वस्तूनि सङ्क्रान्तिः स्वीकरोति च।
तत्तन्महर्धम नष्ट वा क्रयविक्रयभीतिदम् ॥
तिलस्नायी तिलोद्वर्ती तिलहोमी तिलोदकी।
तिलभुक् तिलदाता च षट्तिलाः पापनाशनाः ॥