श्री क्रुश्णमूर्ती कमलांबिकाभ्यां चरम श्लोक:

Categories:

वेङ्कटेश्वर शरमणस्य नप्त्रे श्री कृष्ण शर्मणस्य पुत्रे श्रीवत्स गोत्रो भूत्वा अस्माकं पितु: (दायत) भ्राता श्री वेङ्कटेश शर्मा बहुकाल पूर्वम् पित्रुलोखम् प्राप्तवन्त: |
तदनन्तरम् श्री वेङ्कटेश शर्मणस्य धर्म पत्नी श्री कमलांबा ताभ्यां द्वयो: पुत्रयो: सहा बहु विनम्रतया जीवितवति |
श्री कमलांबाया: द्वयो: पुत्रयो: नामौ – ज्येष्ट पुत्रस्य नामं – क्रुश्णमूर्ती शर्मा आसीत् |
कनिष्ट पुत्रस्य नाम: मुत्तुराम शर्मा असीत् |
तस्या: कनिष्ट कुमार: दश संवत्सर पूर्वेऽपि एक दुर्घठने म्रुतवान् |
तस्या: ज्येष्ट कुमार: चित्तभ्रान्त्या पीडितवान् !
अस्माकं कमलांबा महार्हा तस्या: ज्येष्ट कुमारं संरक्षयित्वा बहु विनम्रतया जीवितवति |
परन्तु तस्या: शरीरे महारोग: अभवत् |
सर्वे चिकित्साकार: – “एषा नारी बहु कालं न जीविष्यति” – इत्युक्तवन्त:
तस्मिन् कारणे एषा बहु क्षीणित्वा एतस्या: ज्येष्ट कुमारस्य आरोग्यस्य विषये चिन्तयित्वा बहु दुख्खितो अभवत् |
कमलांबा महार्हा बालांबिकावैद्येश्वरयो: प्रार्तयित्वा एतेन प्रकारेण उक्तवती –
“हे वैद्येश्वर ! हे दयालो! मम कालानन्तरम् मम ज्येष्ट पुत्रस्य संरक्षणं करोतु! त्वदन्य: कोपि नास्ति नौ संरक्षणार्थं !”
ज्येष्ट कुमारं गृहे त्यक्त्वा चिकित्सालयं गत्वा – सर्वस्मिन् समये तस्या: पुत्रस्य विषये चिन्तितवती |
कृपा समुद्र: “वैद्येस्वर:” तस्या: प्रार्तनां श्रुत्वा अनुग्रुहम् कृतवान् |
सौरमाणे कन्यामासे शरद् ऋतौ शुक्लपक्षे एकादश्यां पुण्य थिथौ मध्याह्ने श्री क्रुश्णमूर्ति शर्मा पुण्यलोखम् प्राप्तवान् |
तद्स्रुत्वा श्री कमलांबा बहु रुदित्वा – बालांबिका वैध्यनादयो: कृतज्ञतां अर्पितवति |
तदनन्तरम् अष्ट दिवसानन्तरं तृतीयायां कृष्णपक्षे पुण्य थिथौ भगवच्छारणौ प्रापयित्वा
तस्या: द्वयो: पुत्रयो: समीपौ पुण्यलोके गतवति |
इदानीं श्री कमलांबाया: दशाहे दिवसे बहुवारं नमस्कृत्वा अञ्जलिं समर्पयाम: |
एतस्मिन् लोके सर्वे प्रतिबन्धान्यपि मुक्त्वा पुण्यलोखम् प्राप्त्वा श्री बालांबिका वैद्येश्वरयो: दिव्य चरणयो: प्राप्त्वा सालोख्य सारूप्य सायुज्य मुक्तिं प्राप्तवन्तौ अस्माकं भ्राता (ज्येष्ट ) मातरौ पुन: अञ्जलिं समर्पयामहे |
सर्वं कृष्णार्पणं अस्तु |