Page – I॥ श्रीः॥ ॥ श्रीगणेशाय नमः ।।॥ यज्ञतत्त्वप्रकाशः ॥महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः अग्न्याधेयादिचातुर्मास्यान्तहविर्यज्ञनिरूपणरूपः॥ प्रथमो भागः ॥चञ्चचन्द्रकलानिरन्तरवहत्पीयूषधारोक्षितोगङ्गोत्तुङ्गतरङ्गभङ्गनिवहक्लियत्कपर्दोज्ज्वलः ।कल्याणैकनिधिर्जगत्यसुमतां तापत्रयोन्मूलनंकुर्वन्छ्रेय इहादधातु जगतां क्षेमकरश्शङ्करः ॥जगस्थित्युद्भवलया ...
Veda Rakshana – The need of the day.
Categories:
Related Posts
Srautha Vartha – Plava Phalguni (March 2022)
Srauta Bhaskara BrahmaSri Sengalipuram Sundararama VajapeyaYaji Ghanapaati As planned our Yajikal will be officiating his son’s Vajapeya Yagam in Thrishira ...
Yagna Tathwa Prakaashika – Chaaturmaasya NirUpanam
There have been great men in our Bharatha Varsham who have written books in Sanskrit about Yagnas etc. Please find ...