Month: April 2022

श्रीशुभकृत् नामसंवत्सरस्य सूर्यसिद्धान्त पञ्चाङ्गंश्रीशुभकृत् नामसंवत्सरस्य सूर्यसिद्धान्त पञ्चाङ्गं

श्रुति स्मृति पुराणानाम् आलयम करुणालयम्।नमामि भगवत्पादम शंकरं लोक शंकरम्॥ अपारकरुणा सिन्धुम् ञानदम् शान्तरूपिणम्।श्रीचन्द्रशेखर गुरुम् प्रणमामि मुदान्वहम्॥ तिथेश्च श्रियम् आप्नोति वारात्आयुष्यं ...

Shbuhakruthu Year – Chaitra Sroutha VaarthaShbuhakruthu Year – Chaitra Sroutha Vaartha

सर्वेभ्य: आहिताग्निभ्य: शुभकृन्नामसौरमाणसंवत्सरपुण्यकाले शुभेस्मिन् सन्दर्भे भार्गवादिपञ्चार्षेयप्रवरान्वित-श्रीवत्ससगोत्र: आपस्तम्बसूत्र: तैत्तिरीयशाखाध्यायी मनिकण्ठशर्मा सभक्तिकान् अनेककोटिनमस्कारान् समर्पयतः முத்தீயால் வேள்வி செய்யும் இருபிறப்பாளர் அந்தணர்கள் அனைவருக்கும் அடியேன் மணிகண்டன் ...