Upadesha Panchakam

Categories:

वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां
तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ।
पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयता-
मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ १॥


vedo nityamadhIyatAM taduditaM karma svanuShThIyatAM
teneshasya vidhIyatAmapachitiH kAmye matistyajyatAm .
pApaughaH paridhUyatAM bhavasukhe doSho.anusandhIyatA-
mAtmechChA vyavasIyatAM nijagR^ihAttUrNaM vinirgamyatAm

Sri Adi Shankara in his Upadesha Panchakam advises us to be in accordance and adherence to Vedas all the time and follow the rites (Yagnas) prescribed by Vedas! Such is the importance of Vedas!